गपा सेतः दो हड़ाकिञलङ सियुःतिकिञ, तोंडङ बितरपा’ बलेः तसड्रे गुपि-बीले’ किञमेमेन्ते टोपोरेया अपुतेगे अचुतःया। टोपोरेया बरिया उरिःकिञ अए: एसेकरगेः हरकेङ्किङ्का, मङ्कम अतादो नाः एपाङेञ जोमेयामेन्तेः चिपुड्केडा। तोंडङ बितरगे गड़ा लो’रपा’ए: हरकेङ्ङ्किञा। एन्ते मिड्तः गड़ा लो’ररेदो गितिलरे कुला ओन्डोः जुजुइदोकिञ इनुङतना। इनकिञ इनुङ-इनुङतेकिञ बेपेलेञतना। कुला ओतेरे ओबोराकनते जुजुइ ओताइतेयःएः नमा। मेन्दो जुजुइ कएः ओता-इचिना ओन्डोः अयः कटा बितरतेः बोलोते कुला लुसाएः हुवःइया ओन्डोः हुवः की तोरसा गितिल बितरतेः बोलो-तबा। कुला उइः-उटा-तबेनते लोका-तबीतेयः एः नमा, मेन्दो जुंजुइ बुड़ः-बुड़तन गितिलतेः बोलोवा ओन्डोः एटःपा’रेः ओं: ला। ओन्डोः एन्लेकागे ओताइतेयःएः नमरेदो कटा सोंगातेगेः बोलो-तबते लुसागे तगलकेनेः हुवःइया। एन्का-एन्काते जुजुइ कुलाएः हुवः लगाइतना। एन सिटियादो इनकिञगेः नेलतनगेया, उरिः किञदोएः आः तड्ङ्कि। एन्ते उरिः किञ बुरुकिञ रकाबेयाना। चनबदोएः नेलबा’किञरेदो बङकिञ, कएः नम-दइयङ्कििञ। अपुञ ना’: दोएः तमिआमेन्ते ओवः से’नदोए: बोरोएतना।
अयुबेयनरेदो टोपोरेया बोरो-बोरोते ओवः एः सेनतना। एनाव ओवः दो कएः सेन-मुलितना, मयते कुंडमपा’कोरेः तिंगुबा’नतना। अपुतेदोएः अयुमीतना, “अउरि नेन रोंगा सिटिया उरिः किञ तोरडे: ‘: केङ्कििञगेया, एला ओन्डोः निमिनोः गे कएः हर-उजुः किञ, हुजुः लें’नरेगेञ तमीया” मेन्तेः एरङ-अन्ता’एतना। पुरःनोः निदायनरेदो टोपोरेया मय-मयते दुवरपा’तेः हेपड्-इडेनतना। अपुतेगे चिया ओन्डोः उरिःकिञदो उकुरिकिजेः मेताइया। बङकिञएः मेनकेड् जकेड् सब-तबकिःते “ओचाइः कुला हबीमे” मेनकेड्ते रचापा’रेः हुरला-ओं’: लतःया। कुलाव मेतम इदुइः लोड़ोतनगेचि, रचारेः हुरलातएः जकेडेः सब-तबकिःया ओन्डोः तोराएः गोःकिःया। सनिञपा’तेः गोःकिःचि ना’: दो जोमीतेयः जगाकोए: चिरगलतना, जोमी लगिड् जगाकोएः कुलिबा’कोतना, मेन्दो बोंगाको कको आ’ : आइतना। एन्तेः गोःबा’इतनगेया। टोपोरेया सिंगिपा’डेः इड्केड् मङ्कमदो कएः जोमाकडा, चिपुड्-हपा’कड्गेयाएः। नाः दो कुला जोमिञगेयाएः मङ्कमरेयो’ञ जोमलें’या मेनकेड्ते पोड़ोमदो रटा-पटातनेः रा’एतना। कुलादोएः अयुमकेड्ते चिनः अम रा’तनाए: मेताइतना। एनाङाइः चा’ज ररा’तनाए: मेताइया। एन्काएः मेताइतनरेदो अउरिया तलङ अलोम रा’इया, निरले’नो: वाजेः मेताइतना। जुवा ओन्डोः अंजा निरमेः मेताइया। एन्ते टोपोरेया एम-एड़: तएःते कुला निरेयानाएः। चनबंदो टोपोरेयाव 54
उटा-तबेयनते ओवः मुलिः निरलेना। जुजुइमा कुलादोएः हुवः- बोरो-चबातःया; टोपोरेया बचावोनतेयःएः उड़ः टोःकेड्गेया। एन्लेकाते टोपोरेया कुला ‘एतेः बनचवयाना। चनबदो निदागे ओवःए हुजु-उरालेना। ओवः एः बेटालेग्रेदो चिया ओन्डोः कुलाचा गोःकिःया, नी हुजुः-उरालेनाएः मेनेया अपुतेदो। अपुतेयः कुरकुर का रा’एःयाकनगेया, मेन्दो कुला गोःलिः तेरेयो’एः हुजुः-उरालेनामेन्ते तमदो कएः तमकिःया। टोपोरेया मंडिदोको एमःया, मेन्दो गपादो उरिःकिजेम नमकिञते होबावोःवा बनरेदोञ तम-पोड़ः चबामेयाएः मेताइतनते बोरो ओन्डोः उडुःते टोपोरेया कएः दूम-गरडेयाना।
गपातेर अडेयनरेदो टोपोरेया अःसर ओन्डोः मियड् सर सबकेड्ते उरिः किञ नमतेः सेनोः याना। उरिःकिञ बुरुगेः नमबा’किञतना। एन्ते उरि: किञदो बरिया जकेड् मिड्तःरे कुला हुवः-गोएः तङ्ङ्किञा। टोपोरेया एसुइः बोरोकेडा। ना’: दो अपुञदोएः तम-गोजिजगेया, ओवः कञ सेना, कुला जोमिञरेयों’ नेन्तःञ लोड़ोइगेयाएः मेनकेड्ते एन्तःरेगे इचः जटाकोते रमबा’लेडे’ते गुयु-लेकाएः बइकेड्तेः दुबेयाना। जोका गा’ड़ियनरेदो कुला चा’बाकडे’तेः निर-उजुः तडा। टोपोरेया सम कुरकुर ओन्डोः बों’रसाते कुला आ’रेगेः तोड़े:- अदेरकिःया। कुला लेःको जकेडेः सिड्-तबेयाना ओन्डोः एन्तः रेगेः सों’र-लोकब-तबेयाना। कुला गोए: यातूइः ते टोपोरेया निदागे ओवःएः सेनोः याना। अपुतेदो चिया उरिः किञदोम नमकेड्किए: मेताइया। एया नमदोञ नमकेङ्किङ्कञ, कुला हुवः-गोएः तङ्ङ्किञा, ओन्डोः कुलावञ तोड़े-गोएःतःयाएः मेनेया। इदु अम कुला तोड़े-गोएःतःया, चकाडममेन्ते अपुतेदोएः दोमकवइतना। टोपोरेया कुलादोएः गोएःतः एःतेदो, का’गेया अपुङ कञ चकाडा, एन्तः रेगेज गोए: तयाएः मेनेचि गपातेर सेतः दो अपे’ उपुन हो’ लेकाको सेनोः याना। बेटाकेङ्ग्रेदोको सरिगे उरिःकिओं’ कुला हुवः-गोएः तड्ङ्ङ्किञ ओन्डोः कुलावएः गोए: याकना। चनबदो उरिः किओं को गोः लेङ्कििञ ओन्डोः कुलावको अगुलिःया। एन दिपिलारेयः कजि अंग्रेज सयोबको टइकेन इमिता कुला गोए: केनको बोगोसिसको नमेतन टइकेना। जड्का नीदो हुड़िञ सिटिया ओन्डोः उरिःकिञ सबकेन कुला अःसरतेः तोड़े-गोएःकिःया। एन्ते कुला ओन्डोः उरिः किञ मरङ सयोबतःको इड्केड्ङ्किञा ओन्डोः नेलेकाएते नेन सिटिया कुलाएः तोड़े-गोएः किः याको मेताइतन्ते सयोब एसुइः रां’सायाना ओन्डोः बरिया उरिः किजेः किरिञ उरा’यः। एन्लेकाते एन होन सियुः उरिःकिजेः नम-उराकेङ्ङ्किञ ओन्डोः तमों कएः नमकेडा।
स्रोत – हो दिषुम हो होनको – 7